Sūtrārthasamuccayopadeśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सूत्रार्थसमुच्चयोपदेशः

sūtrārthasamuccayopadeśaḥ


namo ratnatrayāya


saṃdṛśya gambhīramudāramabdhyākāśopamaṃ sūtrasumātṛkāṃ ca|

śrīmadgurorāsyasamudgatārthān duṣprāpaṇīyāṃn vilikhāmi cāham||1||


atra bodhisattvānāṃ ratnopamāḥ pañcāśad dharmāḥ prāṇopamādayaḥ| tān abhidhāsye kiñcit| tadyathā-



āyurjīvitamādhāra ūṣmavijñānayorhi yaḥ| 2 a ba|

yathā sattvāḥ prāṇeṣu snihyantaḥ prāṇāṃścāśrayante, tathā bodhisattvā api prāṇopamabodhicitte snihyantastadāśrayante| mātāpitṛsamo dharmastu śūnyatā-karuṇe| tadanotpāde na bodhisattvasambhavaḥ| gṛhiṇīvat mṛti-śikṣā-karmaṇisaṃcitisaṃjñāni ahorātraṃ triḥ samāgamaḥ| gṛhavad daśa kuśalāni| imāmi tu gṛhameva durgatidvārapidhānāt| dhanopamāni āryasaptadhanāni, alpecchatā, saṃtoṣaśca| mitravat tridhātuprayogaṃ kurvannapi nirvāṇāśayatā, vipuladāne'pi vipākanirapekṣatā, sarvadharmānutpādajñāne'pi karmavipākānutsargaḥ, sarvadharmanairātmyajñāne'pi sattveṣu karuṇotpādaḥ| mūlasamāḥ śraddhā, śravaṇaṃ, tyāgaḥ , kṣāntiśca| kṣetropamaṃ śīlam| bandhusamāḥ daśapāramitāḥ| ācāryopamāstu ṣaḍanusmṛtayaḥ| upādhyāyopamāstu āryakāśyapa-paripṛcchāsūtre bodhicittāvismaraṇāya catvāro dharmāḥ| śreṣṭhisamāḥ śikṣāsamuccaye caturdaśāpakārapratipakṣāḥ| bhaginīsamāni caturapramāṇāni|



dāsopamāni catuḥsaṃgrahavastūni| prajopamastu śva-dāsa-cāṇḍālavadahaṅkāra-nāśaḥ| netropame tu āśayādhyāśayaviśuddhī| dhātrīsamaṃ kalyāṇamitram| rājopamaṃ triratnam| toyasaṃkāropamā trimaṇḍalapariśuddhiḥ| mārgadarśakasamāḥ smṛti-samprajanya-yoniśomanasikārāpramādāḥ, caturviparyāsapratipakṣasevanañca| carrnavat sattvāparityāgānugrahau| alaṅkāropamāḥ śraddhā, śīlaṃ, tyāgaḥ, śrutaṃ, prajñā ca| vyādhipīḍopamaṃ tu ādhyātmikabāhyavastvabhiniviṣṭacittam| hatacittapuruṣavat gṛhastho bodhisattva evaṃ vicārayati- kadā'haṃ brahmacārī bhaveyam| pravrajita evaṃ cintayati- kadā'haṃ jagato duḥkhāni moktuṃ kṣama iti| kusīdopamaṃ gṛhasthena kṣetrādīnām aparityāgaḥ| pravrajitena dauḥśīlyādīnāmaprahāṇam| śīlaskandhasūtre- ' bhikṣavaḥ, pravrajitena hastiyuddhadarśanamapi mithyājīva iti uktam|



susvabhāvopamo yoniśomanasikāravān| mūkopamaḥ paradoṣa-bhrāntyanākhyātā, svaguṇānākhyātā, aparanindakaśca| andhopamo'paradoṣadraṣṭā| gṛhītacauropamaḥ saddharmavināśe saddharmagrāhakaḥ| bālopamaḥ suvāk, sphūrtimān, sukhadaḥ, sutoṣaḥ, supoṣaḥ, subharaḥ, santuṣṭaśca| dūtopamastu bodhisattvo bahvartho bahukriya udāracittaśca| amātyopamo dṛḍhapratijñaḥ| paṇḍitopamo'pratihatasattvaḥ pratyupakārī ca| śiṣyopamastu trirdivā triśca rātrau guruparyupāsakaḥ, kṛtapuṇyasambhārasañcayaḥ saṃvarapoṣakaśca| pratyutthāpakopamaḥ sarvasattvabuddhatvaprāpaṇapūrvam svabuddhatvakāmaḥ| andhanāyakopamaḥ svabuddhabhāvapūrva parārthakriyāḥ| prathamakalpamanuṣyopama ācaraṇa-śīla-jīvikā-vidhi-dṛṣṭisampannaḥ| sakāmapuruṣopamaḥ samastacaryāpathaparārthapariṇāmanaḥ, yathā- 'āryaratnameghasūtroktam' | andhakāropamo mahāmadhyamakārthanityavāsaḥ| ghātakopamastyaktamithyādṛṣṭyutpādaḥ| cauropamaḥ tyaktapramādānādaraḥ| śatrūpamastu ahrīpramādaḥ| mūrkhopamaḥ smṛti-samprajanyavirahitaḥ| mattopamaḥ catuḥkṛṣṇaḥ| tiryagupamo'jñātaśikṣānayaḥ| vadhikopamo niṣkaruṇācāraḥ| akṛtajñopamastyaktaprātimokṣasaṃvaraḥ| anāthopama upāyakauśalyarahitaḥ| unmattopamaḥ kāryākāryānabhijñatā|



mārābhibhūtopamaḥ pañca-pañcāśad-dvātriṃśadāntarāyikadharmāmabhijñatā| ke ca (te) pañcapañcāśad? 'āryabodhisattvapiṭake' tadyathā- āntarāyika eko dharmaḥ- pramādaḥ| āntarāyikau dvau dharmau-ahrīkyam anapatrāpyañca| trayaḥ- rāgo dveṣo mohaśca| catvāraḥ- catasraḥ asadgatayaḥ| pañcaprāṇātipāto'dattādānam kāmamithyācāro mṛṣāvādo madyapānaṃ ca| ṣaḍ-buddha-dharma-saṃgha-śīla-ācārya-jyeṣṭhānādaraḥ| sapta- saptavidhā mānāḥ| aṣṭau-mithyāṣṭakam| nava- navadhā cittāghātavastūni| daśa- daśākuśalāni iti prāptam|



dvātriṃśad āntarāyikā dharmā api' āryamahāyānopadeśasūtre' tadyathā-' putri! mahāyānāntarāyikā dharmāstu dvātriṃśat| tairāntarāyikaiḥ sarvajñatāyāṃ śīghraṃ na niryāṇaṃ bhavati| ke ca dvātriṃśat? tadyathā- śrāvakapratyekabuddhayānakāmitā, indrabrahmatvakāmitā, janmasaṃsthabrahmacaryam, kuśalamūlaikarāgaḥ, bhogasampatmātsaryam, sattvaviṣamadānam, śīlaśaithilyam, paracittārakṣaṇam, vyāpāda-pratighānuśayaḥ, taccittalayaḥ, muṣitasmṛtitā, śravaṇānarthikatā, avicāraṇā, anāryacaryā, mānātimānavivṛddhiḥ, kāya-vāk-citta-karmāpariśuddhiḥ, saddharmāparirakṣaṇam, ācāryadharmapraticchādanam, saṃgrahavastūtsargaḥ, sammodanīyadharmatyāgaḥ, pāpamitrasevanam, bodhyapariṇāmaneti triskandhavipakṣatā, alpakuśalamūlamanyanā, anupāyapatitabuddhiḥ, parāṅmukhībhūya triratnāśaṃsanam, bodhisattvavyāpādacintanam| aśrutadharmaprahāṇam, mārakarmānavabodhaḥ, lokāyatamantragrahaṇam, sattvāparipācanam, saṃsārādaparikheda' , iti|



' putri! dvātriṃśad ime mahāyānasya āntarāyikāḥ samyak vyapadiṣṭāḥ| tairantarāyaiḥ sarvajñatā'niḥsaraṇam| kiṃ tarhi? tathāpi putri, yāvanto hi mahāyānaguṇā antarāyā api tāvantastāvad ityuktam| api ca, aprameyā antarāyadharmā bahuṣu sūtreṣu dṛśyante, kintu atra granthagauravāt na nirupyante| etanmārgasthīkṛtādikarmikabodhisattvaistattatsūtreṣu draṣṭavyam, āsthitaye ca prayatitavyam|'



aparāṇyapi sāṃkathyāni bahūni vartante-sughoraparuṣaṃ suduḥsahaṃ dukhaṃ ciraṃ sahyata idamapi mahadāścaryam| caturoghavikṣiptaṃ paunaḥpunyena kaṅkālayānārohaṇaṃ tadapi mahadāścaryam| bhāryā gṛhaṃ ca prahāya suvratādāne'pi sadā kāyavāṅmanovikṣepa idamapi mahadāścaryam| svalpamātrasyāpi kuśalamūlasya abhāve'pi tasyaivārthato buddhajñānagaveṣaṇam idamapi mahadāścaryam pratimokṣaśikṣābhāve'pi- mahāyānaśreṣṭhabodhidvayagaveṣaṇam idamapi mahadāścaryam| ityādiṣu mahāścaryeṣu bahuṣvapi satsu, jambūdvīpapuruṣasya vikalpācārāḥ kathaṃ vaktuṃ śakyante| tasmād bhavanto muktikāmā vidvāṃsastairunmattaiḥ saha akṛtasaṃsargā apramattās tiṣṭhantu| evaṃ te karuṇāviṣayatvavyatiriktāḥ uttamamārgavyapadeśe'pi tatra na praviśanti, kimahaṃ karavāṇi| yāvad abhijñatā na prāpyate tāvad anyeṣāṃ vipākāsaṃbhavāt khaḍgavat sthātavyam| sadgururgaveṣaṇīyaḥ, sadā sūtrāṇi ca draṣṭavyāni|



sūtrasamuccayopadeśo mahāvidvadācāryadīpaṅkaraśrījñāna-viracitaḥ samāptaḥ||

tenaiva bhāratīyamahopādhyāyena mahāsaṃśodhakalokacakṣuṣā jayaśīlena ( chul khrimas rgyal va ) ca anūdya sampādya ca nirṇītaḥ||